B 197-8 Vighnaharaṇabalyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 197/8
Title: Vighnaharaṇabalyarcanavidhi
Dimensions: 21 x 9 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1293
Remarks:


Reel No. B 197-8 Inventory No. 87004

Title Vighnaharaṇabalyarcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 21.0 x 9.0 cm

Folios 8

Lines per Folio 8

Place of Deposit NAK

Accession No. 1/1696-1293

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave || ||

atha vighnaharaṇabalyārccanaṃ || || (2)

naiṛtyadvārasa coṅāva || || balipāta 5 || goḍajā || (3)

tava nevata 1 || dvandu 12 || nevata cā 12 ||

arghapātra 1 || || (4) potāsana coya || tāya hole || ||

balisa candanādi khele (5) || ||

yajamāna puṣpabhājanaṃ || adyetyādi || vākya || || (exp. 3b, ll. 1-5)

End

pūrvvaṃ dakṣiṇa || yathāvāna || atra gaṃdhā(2)di || ||

tarppaṇaṃ || prīti pretā || astramantrana maṇḍapayā cā(3) phyāṅāva balisa chāya || || ekāneka || vidhithyeṃ bali tho(4)ya || thava 2 thāyasa choya ||

sākṣi thāya || || (exp. 9b, ll.1-4)

Colophon

iti viṣṇu(5)mata ahorātrasya vighnaharaṇa balyārccanavidhiḥ samāpta || (6) thva thava saṃpradāyayā || gopanīyaṃ mātṛjā lavata || || (7) || ||

bali choya thathe || goḍajā gaṇesastaṃ || tava nevata(8) vacchalādevīstaṃ ||

thāvane thava khavasa coṅa pīṭhayātaṃ || (exp. 10t1) thāvane dathoyā thaṃthu laṃkhustaṃ || thāvane thava javasa kalaṃ(2)kastaṃ || kovane thava khava tuhlehṅeyātaṃ || kovane thava java(3)sa yajñamaṇḍapa ṅoyakaṃ vāya ṅova dvanduna sahita || || (exps. 9b, ll. 4-10t3)

Microfilm Details

Reel No. B 197/8

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 23-03-2006

Bibliography